________________
नाग १
पंचसं0 टीका ॥१२॥
तः सप्तशतान्यष्टाविंशत्यधिकानि हान्यां गुण्यंते, जातानि चतुर्दशशतानि षट्पंचाशदधिका- नि, तानि सप्तमबिंदुस्थाने स्थाप्यंते, ततोऽवस्तनो विकः प्रक्षिप्यते, जातानि चतुर्दशशतानि अष्टपंचाशदधिकानि, ततः पुनरपि प्राक्तनानि सप्तशतान्यष्टाविंशत्यधिकानि प्रक्षिप्यते, ततो नवंत्येकविंशतिशतानि षमशीत्यधिकानि. एतावंतः सप्तपदानंगाः, अमूनि चैकविंशतिशतानि षडशीत्यधिकानि धान्यां गुण्यंते, जातानि त्रिचत्वारिंशतानि विसप्तत्यधिकानि, तान्यष्टमबिंदुस्थाने स्थाप्यंते, ततोऽवस्तनो चिकः प्रतिप्यते, ततो जातानि त्रिचत्वारिंशतानि चतुःसप्तत्यधिकानि. ततो नूयोऽपि प्राक्तनान्येकविंशतिशतानि षडशीत्यधिकानि प्रक्षिप्यते, जातानि षष्टयधिकानि पंचषष्टिशतानि. एतावतोऽष्टपदलंगाः ॥६॥
॥ मूलम् || अहवा एकपईया । दो नंगा गिबहुत्तसन्ना जे ॥ एएच्चिय पयवुट्टीए । तिगुणा दुगसंजुया नंगा ॥ ७ ॥ धाख्या-अथवेति प्रकारांतरोपदर्शने, एकपदिको एकपदानवौ सौ नंगौ नवतः, कौ तौ ? इत्याह-यो एकबहुत्वसंझौ, कदाचिदनेक इत्येवंरूपौ, ततस्तावेव हौ नंगावादौ कृत्वा पदवृक्ष प्राक्तनाः प्राक्तनास्त्रिगुणाः क्रियते, ततो चिकेन संयु
॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org