SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसंता विधेयाः, ततस्तत्तत्पदन्नंगा नवंति. इयमत्र नावना-तावेवैकपदिको नंगौ पदध्ये त्रि. गुणी क्रियते, ततो जाताः षट् , ते चिकेन संयुज्यंते, ततो जायतेऽष्टौ एतावंतः पदध्ये नंगाः. टीका ततस्तेऽष्टौ त्रिगुणाः क्रियते, जाता चतुर्विशतिः, सा चिकेन संयुक्ता जाताः षड्विंशतिः, एता॥१५॥ वंतः पदत्रये नंगाः. ततः सापि षडूविंशतिस्त्रिगुणी क्रियते, जाता अष्टसप्ततिः, ततो किप्र केपः, ततो नवत्यशीतिः, एतावंतः पदचतुष्टये नंगाः. एवं तावक्षाध्यं यावत्सप्तपदलंगाः षडशीत्यधिकान्येकविंशतिशतानि. तानि नूयस्त्रिगुणी क्रियते, ततो किः प्रतिप्यते, जातानिषटयधिकानि पंचषष्टिशतानि. एतावंतोऽष्टसु सासादनादिपदेषु नंगा. ॥ ७ ॥ तदेवं कृता स. त्पदप्ररूपणा, संप्रति ध्यप्रमाणमाह ॥ मूलम् ॥-साहारणा नेया । चनरो अशंता असंखया सेसा ॥ मित्राणं ता चनकरो । पलियासंखं ससेससंखेजा ॥ ॥ व्याख्या-साधारणानां साधारणवनस्पतिकायिका. नां चत्वारो नेदाः, पर्याप्ताऽपर्याप्तसूक्ष्मबादररूपाः, प्रत्येकमनंता अनंतसंख्याः , अनंतलोका. काशप्रदेशप्रमाणत्वानेषां तथा शेषाः पृथिव्यंबुतेजोवायवः प्रत्येकं पर्याप्ताऽपर्याप्तसूक्ष्मबा ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy