________________
पंचसं
टीका
।। १२६ ।।
दरभेदाच्चतुर्भेदाः, तथा पर्याप्ताऽपर्याप्तभेदभिन्नाः प्रत्येकवादरवनस्पतिकायिकाः पर्याप्तापर्यावित्रिचतुरसं सिंज्ञिनोऽसंख्याता असंख्यातसंख्याः श्रथाऽपर्याप्ताऽसंज्ञिनः कथमसंख्याता गीयंते ? न हि ते सदैव प्राप्यंते, किं तु कदाचिदेव, ततः कयमसंख्याता घटते ? नैष दोषः, यतो यद्यपि ते सदैव न जवंति, तथापि यदा जवंति, तदा जघन्येनैको हौवा, नत्कर्षतोऽसंख्येयाः, नक्तं च- ' एगो व दो व तिन्निव । संखमसंखा व एगसमएवं' इति तथा मिथ्यादृष्टयो अनंता अनंत लोकाकाशप्रदेशप्रमाणाः, तथा चत्वारः सासादनसम्यग्मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतरूपाः प्रत्येकं पब्योपमाऽसंख्येयज्ञागवर्त्तिप्रदेशराशिप्रमाणा इत्यर्थः, इह सासादनाः सम्यग्मिथ्यादृष्टयश्चाऽध्रुवत्वात्कदाचिल्लोके प्राप्यंते, कदाचिन्न यदा प्राप्यते तदा जघन्येनैको हौवा, उत्कर्षतः क्षेत्रपल्योपमाऽसंख्येयजागतुल्याः, अविरतसम्यग्दृष्टिदेशरिताः पुनः सदैव प्राप्यंते, ध्रुवत्वात्तेषां केवलं कदाचित्स्तोकाः कदाचिद्वहवः, तत्र जघन्यपदेऽपि ते इये अपि प्रत्येकं क्षेत्रपल्योपमाऽसंख्येयनागवर्त्तिप्रदेशराशितुल्याः, नत्कर्षतोऽप्येतावंत एव, नवरमसंख्यातस्य तस्याऽसंख्यातनेदभिन्नत्वाज्जघन्याडुत्कृष्टम संख्यातमसंख्यात
Jain Education International
For Private & Personal Use Only
भाग १
॥ १२६ ॥
www.jainelibrary.org