SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ।। १२२ ।। , ते द्वितीयस्थाने स्थाप्यंते; ततोऽवस्तनो ठिकः प्रक्षिप्यते, जाताः पटू, ततो 'गुलियविमि स्ला' इति वचनात् यो पाश्चात्यो हो मंगौ द्वाभ्यां गुणितौ तौ षट्सु मध्ये प्रक्षिप्येते, ततो जाता हौ, एतावंतः पदइये जंगाः ननु पदइये जंगाश्चत्वार एवं प्राप्यंते, तथाहिकिल एकः सासादन एको मिश्र इत्येको जंगः, एकः सासादनो बहवो मिश्रा इति द्वितीयः, बहवः सासादना एको मिश्र इति तृतीयः, बहवः सासादना बहवो मिश्रा इति चतुर्थः, अ तः परमेकोऽपि जंगो न संभवति, तत्कश्रमुच्यते पदध्ये जंगा अष्टौ जवंतीति ? तदयुक्तमनिप्रायापरिज्ञानात् इह हि यदि सासादनमिश्रौ सदैवाऽवस्थितौ जवेतां, जजना तु तयोरेकाऽनेकत्वमात्रकृतैव केवला जवेत्, तदोक्तप्रकारेण 'इयोः पदयोगाश्चत्वार एव जवंति, यावता सासादनमिश्रौ स्वरूपेणापि विकल्पनीयो, तथादि कदाचित्सासादनो जवति, कदाचिन्मिश्रः, कदाचिदुनौ; तत्र सासादनः केवलो जायमा नः कदाचिदेकः कदाचिदनेक इति हौ जंगौ, एवं मिश्रेऽपि द्वाविति चत्वारः, उनौ च युगपज्जायमानौ जवदुक्तप्रकारेण चतुर्नैगिकतया जायते, ततः पदइये जंगा अष्टौ नवंति, एव Jain Education International For Private & Personal Use Only नाग १ ॥ १२२ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy