SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं० यतं प्रत्येकमग्रे वक्ष्यति, एतेषां च सासादनादीनामष्टसंख्याकानां यावंतो नेदा एकछिकादि- IO संयोगतः सर्वसंख्यया नवंति, तावतः प्रतिपिपादयिषुः सामान्यतः करणगाथामाह ॥ ५॥ टीका ॥ मूलम् ॥-इगदुगजोगाईणं । नवियमहो एगणेग ३२ जुयलं ॥ इति जोगा . ॥११॥ गुणा । गुणियविमिस्सा नवे नंगा ॥६॥ व्याख्या-एककियोगादीनां एककठिकत्रिका । संयोगादीनां प्रत्येकमधस्तादेकाऽनेकरूपं युगलं हिकमवस्थाप्यते; तत एककयोगादारच्य '5. दुगुणत्ति' हिगुणा हान्यां सहिता विहिगुणाः, तथाहि-पाश्चात्या नंगा हिगुणाः क्रियते, त. तो हिसहिता विधेयाः, ततः पुनरपि गुणितविमिश्रा ये नंगाः प्राचीना हान्यां गुणितास्तैः केवलैः सहिताः क्रियते, तत इप्सितपदे इष्टसंख्याका नंगा नवंति. इयमत्र नावना-इह यावंतः पदार्था विकटपेन नवंतो नेदसंख्यया ज्ञातुमिष्टास्तावंतोऽसत्कल्पनया बिंदवः स्थाप्यंते, इह च प्रकृता अष्टौ सासादनादयः, ततोऽष्टौ बिंदवः स्थाप्यंते, तेषां चाऽधस्तात्प्रत्येकं कः स्थाप्यः, स्थापना चेयं-३३३३३३३३ तत्रैकपदे ौ नंगौ, तद्यथा-एको बहवो वेति पदध्ये नंगा अष्टौ, तद्यथा-पाश्चात्यो झौ लंगौ ज्ञान्यां गुणिती, जाताश्चत्वारः, ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy