SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ १२० ॥ न जवंति ? नैष दोषः, तेपामवस्थानस्य बृहत्तरांतर्मुहूर्तप्रमाणत्वात्, तदायुषस्तावन्मात्रत्वातू. कथमिदमवसितमिति चेडुच्यते— ग्रंथांतरे नित्यराज्यधिकारे नित्यराशिभिः सह तेषां यौगपद्येनानिवानात् तदेवं चतुर्दशविधान सत्पदप्ररूपणया प्ररूप्य सांप्रतमेतेषामेवांतिमो दश्चतुर्दशप्रकारः सत्पदप्ररूपणया प्ररूपयितव्यः, स च चतुर्दशधा गुणस्थानक दानवति, ततो गुणस्थानकान्येव सत्पदप्ररूपणया प्ररूपयति ॥ ५ ॥ ॥ मूलम् ॥ मा विरयदेसा । पमत्तापमत्तया सजोगी य ॥ सबधं इयरगुणा । नाणाजीसुविन होंति ॥ ६ ॥ व्याख्या -- मिथ्यादृष्टय विरतदेशविरतप्रमत्ताऽप्रमत्तसयोगिकेवलिलकणानि पड् गुणस्थानकानि सर्वाद्धं सर्वकालं विद्यते; इतराणि शेषाणि 'गुणत्ति ' स्थानकानि सास्वादनसम्यग्मिथ्यादृष्ट्यपूर्व करणाऽनिवृत्तिवाद र सूक्ष्म संपरायोपशांत मोहकी मोहाऽयोगिकेवलिलकणान्यष्टसंख्याकानि नानाजीवेष्वपि श्रास्तामेकस्मिन् जीवे 5त्यपिशब्दार्थः, न सर्वकालं जवंति, न सर्वकालं विद्यमानानि प्राप्यंते इत्यर्थः, किंतु कदाचिदेव. यदापि च सासादनादयः प्राप्यंते, तदापि कदाचिदेककाः, कदाचिह्नह्नवः, बहुत्वं च प्रतिनि Jain Education International For Private & Personal Use Only नाग १ ॥ १२० ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy