________________
नाग !
टीका
पंचसंन्नोत्पद्यमानता च प्रज्ञापकापेक्षया वेदितव्या. ते सर्वेऽपि सततमनवरतं संतयंति यथायोग
सर्वत्र वचनलिंगपरिणामेन संबध्यते, संतो विद्यमानाः सर्वकालं संतः प्राप्यते इत्यर्थः, तथा
- साधारणवनमपि साधारणवनस्पतयोऽपि पर्याप्तसूक्ष्मबादरनेदन्निन्नाः प्रत्येकं धिा, प्रागु॥११॥ त्पन्ना नुत्पद्यमानाश्च सततं संतो विद्यमानाः सर्वेऽपि सर्वदैव संत इत्यथै, तथा 'पनेय इत्यादि'
प्रत्येकबादरवनस्पतयः पर्याप्ताऽपर्याप्ताश्च प्रत्येकं विधा, प्रागुत्पन्ना नत्पद्यमानाच. सततं संतः सर्वकालं सतः प्राप्यते इति यावत्. शेषास्तु क्षित्रिचतुरिंडियाऽसंझिपंचेंश्यिाः प्रत्येकं पर्याप्ता अ. पर्याप्ताश्च, संझिपंचेंक्ष्यिाः पुनः पर्याप्ताः प्रागुत्पन्नाः सततं संतः, नत्पद्यमानकास्तु नाज्याः, तुशब्दस्याऽनेकार्थत्वात् संझिनो लब्ध्यपर्याप्तकाः प्तागुत्पन्ना नुत्पद्यमानाञ्च नाज्याः, कश्रमेतदवसीयते ? इति चेकुच्यते-ह संझिनां लब्ध्यपर्याप्तकानामवस्थानमंतर्मुहूर्नमात्रं, तेषा
मायुषोंतर्मुहूर्नमात्रत्वात्, अंतरं चैतेषामुत्पत्तिमधिकृत्योत्कर्षतो हादशमुहूर्ताः, ततस्ते प्रागु- *त्पन्ना अपि सत्तायां नाज्याः. ननु चित्रिचतुरसंझिपंचेंडिया अपि लब्ध्यपर्याप्तका अंतर्मुहूर्ता
युषः, अंतरमपि च तेषामंतर्मुहूर्नमात्रमन्यत्रो ष्यते, ततः कनं तेऽपि प्रागुत्पन्ना नाज्या
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org