________________
टीका
पंच मविशेषण. तथा मनुजा मनुष्याः पंचस्वपि तनुषु संनवंति. तद्यथा-औदारिके वैक्रिये आहारके नाग ! Ko तैजसे कार्मणे च. तत्र वैक्रियं वैक्रियलब्धिमतां, आहारकं चतुर्दशपूर्ववेदिनां, औदारिकतैज-१
सकार्मणानि सुप्रतीतानि, शेषास्त्वेकक्षित्रिचतुरसंझिपंचेंश्यितिर्यंचः प्रत्येकं तिसृषु तिसृषु ॥११७॥ औदारिकतैजसकार्मणरूपासु तनुषु वेदितव्याः. सिक्षा व्यपगतसकलकर्ममलकलंकाः पुनरवि
र ग्रहा विग्रहरहिता अशरीरा इत्यर्थः ॥ ४ ॥ तदेवं किमादिपदैः प्ररूपणा कृता, संप्रति सत्प. र दादिपदैः प्ररूपणा कर्तव्या, सत्पदादीनि च पदान्यमूनि-संतपयपरूवणया । दवपमाणं च खिनफुसणा य ॥ कालो य अंतरं नाग-नावअप्पा बहुं चेव ॥१॥ तत्र प्रथमतः सत्पदप्र. रूपणां विदधाति
॥ मूलम् ॥-पुढवाईचन चनहा-साहारवणंपि संततं सययं ॥ पत्तेय पजपज्जा । 5. विहा सेसा न नववन्ना ॥ ५ ॥ व्याख्या-इह ये पृश्रिव्यादयश्चत्वारः पृथिव्यप्तेजोवायुरू- ॥११ ॥ पाः प्रत्येक सूक्ष्मवादरपर्याप्तापर्याप्तन्नेदाचतुर्दा चतुःप्रकाराः, सर्वनेदसंख्यया षोमशसंख्याः, ततो नूयः सर्वेऽपि प्रत्येकं ध्धिा, हिप्रकारास्तद्यथा-प्रागुत्पन्ना नत्पद्यमानाच, प्रागुत्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org