SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 1122911 या सर्वे जंगाः संज्ञविनः पंचदश तथा चोक्तं – नदश्य खनवसमिय- परिणामेक्वेक्कु गइचनक्केव ॥ खयजोगेवि चनरो । तदजावे नवसमे च ॥ १ ॥ नवसमसेटिं एक्को । केवलिगोविय तदेव सिद्धस्स || अविरुद्धसन्निवाश्य-नेया एमे पन्नरस ॥ २ ॥ तदेवं पंचदशनंगापेक्षया विकत्रिकचतुष्क पंचकरूपैरपि सन्निपातिकै जीवैर्युता जीवाः प्राप्यते तथा चाह' डुगतिगचनपंचमीसेहिं ' ठिकत्रिकचतुःपंचरूपाश्च ते मिश्राश्च सान्निपातिका ठिकत्रिकचतुःपंचमिश्रास्तैः ॥ ३ ॥ इह प्राकू शरीरे जीवा अवतिष्टंते इत्युक्तं, तत्र ये जीवा यावत्सु शरीरेषु संजवंति, तान् तावत्सु प्रतिपादयन्नाह— ॥ मूलम् ॥ उरनेरश्या तिसु तिसु । वानुपसिंदी तिरिस्क चनचनसु ॥ मणुया पंचसु सेसा । तिसु तणुसु विग्गहा सिद्धा ॥ ४ ॥ व्याख्या - पुरा नैरयिकाश्च प्रत्येकं तिसृषुतनुषु शरीरेषु वर्त्तते, तद्यथा— तैजसे कार्मले वैक्रिये च तथा वायवो वातकायास्तथा पंचयितिर्यचः प्रत्येकं चतसृषु तनुषु संज्ञवंति, तत्र त्रीणि शरीराणि पूर्वोक्तान्येव, चतुर्थ त्वौदारिकमव गंतव्यं; वैक्रियं च वायुकायिकानां पंचेंड्यितिरश्चां वैक्रियलब्धिमतामवसेयं सर्वेषा Jain Education International For Private & Personal Use Only नाग १ ॥११७॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy