SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ११६ ॥ था— निरयगतावौदयिकं नैरयिकत्वं, कायोपशमिकमिंडियादि, पारिणामिकं जीवत्वादि एवं देवमनुष्यगत्योरपि ज्ञावना कार्या. श्रमीषामेव त्रयाणां जावानां मध्ये यदा कायिको जावश्चतुर्थः प्रदिष्यते, तदा चतुष्कसंयोगो जवति. एवं चापि लपनीयः, औदयिकः कायिकः कायोपशमिकः पारिणामिकः, एष चतुष्कसंयोगे चतु जंगः, श्रयं चास्य जावार्थ : - प्रदयिकं मनुष्यत्वादि, कायिकं सम्यक्त्वं, कायोपशमिकादियादि, पारिणामिकं जीवत्वादि एषोऽपि गतिभेदात्प्राग्वच्चतुर्घाऽवगंतव्यः. अथवा कायिकज्ञावस्थाने औपशमिको जावः प्रक्षिप्यते, एवं चानिलाप:- औदयिक औपशमिकः क्षायोपशमिकः पारिणामिकः एष चतुष्कसंयोगे तृतीयो जंगः, एषोऽपि गतिभेदात्प्रागिव चतुर्धा जावनीयः, नवरमौपशमिकं सम्यक्त्वमवगंतव्यं. पंचकसंयोगे तु जंग उपशमश्रेण्यामेवोपपद्यते, नान्यत्र स चैवमनिलपनीयः - प्रदयिक औपशमिकः कायिकः क्षायोपशमिकः पारिणामिकः अस्यायं जावार्थ:-श्रदयिकं मनुष्यत्वादि, औपशमिकमुपशांतकषायत्वं, कायिकं सम्यक्त्वं, कायोपशमिकामेंड्रियादि, पारिणामिकं जीवत्वादि, तदेवमवांतरभंगजेदापेक्ष Jain Education International For Private & Personal Use Only नाग १ ॥ ११६ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy