SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ कायोपशमिकः पारिणामिक इति चतुर्थः, औपशमिकः कायिकः कायोपशमिकः पारिणा- मिक इति पंचमः, षविंशतितमस्तु नंगः पंचकसंयोगे जायमानः सुप्रतीत एव. एते च षविंशतिनंगा लंगवाचनामात्रमधिकृत्य दर्शिता वेदितव्याः, संनविनः पुनरेतेषु नंगेषु मध्ये परमार्थतः षमेव. तद्यथा-एको हिकसंयोगे, हौ त्रिकसयोगे, हौ चतुष्कसंयोगे, एकः पंचकसं. योगे. शेषास्तु विंशतिरप्यसंन्नविनः, तत्र छिकसंयोगे एको नंगो नवमः संनवति, तद्यथादायिकः पारिणामिक इति. एष च सिझनधिकृत्य वेदितव्यः, तत्र दायिको नावः कायिक सम्यतबकेवलज्ञानादि, पारिणामिको जीवत्वं । त्रिकसंयोगे एकोनंगः पंचमः संनवति, तद्यथा-औदयिकः दायिकः परिणामिकः, तत्रौदयिकं मनुष्यत्वादि, कायिकं केवलज्ञानादि, पारिणामि. के जीवत्वन्नव्यत्वे; एष नंगः केवलिनो वेदितव्यः, वितीयस्तु त्रिकसंयोगे नंगः षष्टः संनवति, तद्यथा-औदयिकः कायोपशमिकः पारिणामिक इति; एष नंगश्चतुर्गतिकानपि संसारिणोऽधिकृत्य वेदितव्यः, तत्रौदयिको नारकत्वादिपर्यायः, कायोपशमिक इंडियमत्यज्ञानादि, पारिणामिको जीवत्वं नव्यत्वमन्नव्यत्वं च. अत एवैष नंगो गतिनेदाच्चतुर्धा निद्यते, तद्य. ॥११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy