SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ११४ ॥ इति चतुर्थः, औपशमिकः क्षायिक इति पंचमः, औपशमिकः कायोपशमिक इति षष्टः, औपशमिकः पारिणामिक इति सप्तमः, कायिकः क्षायोपशमिक इत्यष्टमः, कायिकः पारिणामिक इति नवमः, कायोपशमिकः पारिणामिक इति दशमः । अथ कथं दश त्रिकसंयोगे गंगा नृत्पद्यते ? नव्यते — श्रदयिक औपशमिकः कायिक इत्येको जंगः, औदयिक औपशमिकः क्षायोपशमिक इति द्वितीयः, श्रदयिक औपशमिकः पारिणामिक इति तृतीयः, औदयिकः कायिकः क्षायोपशमिक इति चतुर्थः, श्रदयिकः कायिकः पारिणामिक इति पंचमः, औदयिकः कायोपशमिकः पारिणामिक इति पष्टः, औपशमिकः कायिकः क्षायोपश मिक इति सप्तमः, औपशमिकः कायिकः पारिणामिक इत्यष्टमः, औपशमिकः क्षायोपश मिकः पारिणामिक इति नवमः, क्षायिकः क्षायोपशमिकः पारिणामिक इति दशमः । अथ कथं पंच चतुष्कसंयोगे जंगाः ? इति चेडुच्यते — श्रदयिक औपशमिकः कायिकः कायोपशमिक इत्येको जंगः, औदयिक औपशमिकः कायिकः पारिणामिक इति द्वितीदयिक औपशमिकः कायोपशमिकः पारिणामिक इति तृतीयः, औदयिकः कायिकः यः, Jain Education International For Private & Personal Use Only नाग १ ॥ ११४ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy