________________
पंचसं०
टीका
॥ ११३ ॥
रावस्थागमनं, नक्तं च - परिणामो ह्यर्थंतर - गमनं न च सर्वथा व्यवस्थानं ॥ न च सर्वप्रा विनाशः । परिणामस्तद्विदामिष्टः || १ || परिणाम एव परिणामिकः, स च साधनादिदादू विधा, तत्र ये गुरुघृततंडुलासवघटादीनां नवपुराणत्वादयोऽवस्थाविशेषाः, ये च वर्षधरपर्वतजवनविमानकूटरत्नप्रनादीनां पुनलविचटनचटनसंपाद्या अवस्थाविशेषाः, यानि च गंधर्वनगराणि यच्च कपिहसित मुल्कापातो गर्जितं महिका दिग्दाहो विद्युत् चंडपरिवेषः सूपरिवेषः चंदसूर्यग्रसनमिंधनुरित्यादि, स सर्वः सादिः पारिणामिको जावः । अनादिपारिणामिकस्तु लोकस्थितिरलोक स्थितिर्भव्यत्वमव्यत्वं जीवत्वं धर्मास्तिकायत्वमित्यादिरूपः.
तथा सन्निपतनं सन्निपातो मिलनं तेन निर्वृत्तः सान्निपातिकः, श्रदयिका दिनाच्या दिसंयोग निष्पाद्योऽवस्थाविशेष इत्यर्थः तत्र च सामान्यतः षड्विंशतिरंगा नृत्पद्यते, तद्यथा— दश विकसंयोगे, दश त्रिकसंयोगे, पंच चतुःसंयोगे, एकः पंचकसंयोगे इति अथ कदश छिकसंयोगे गंगा नृत्पद्यते ? नृच्यते — औदयिक औपशमिक इत्येको जंगः, औदयिकः कायिक इति द्वितीयः, प्रौदयिकः क्षायोपशमिक इति तृतीयः, श्रयिकः पारिणामिक
१५
Jain Education International
For Private & Personal Use Only
नाग १
॥११३॥
www.jainelibrary.org