SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं धोदयोदीरणाव्यवच्छेदः, समयोनावलिकाहिकबई मुक्त्वा शेषदलिकस्य कृयश्च. ततोऽसाविदा- 1 नीमवेदको जातः, एवं पुरुषवेदेन कपकश्रेणिप्रतिपन्नस्य दृष्टव्यं. यदा तु नपुंसकवेदेन कपकश्रेणिं प्रतिपद्यते, तदा प्रथमतः स्त्रीवेदनपुंसकवेदौ युगपद॥ ६६ ॥ पयति, स्त्रीवेदनपुंसकवेदक्षयसमकालमेव च पुरुषवेदस्य बंधो व्यवविद्यते, तदनंतरं च पुरु वेदहास्यादिषट्के युगपत्कृपयति. यदा तु स्त्रीवेदेन प्रतिपद्यते, तदा प्रश्रमतो नपुंसकवेदं.त. तः स्त्रीवेदं, स्त्रीवेदकयसमकालमेव च पुरुषवेदस्य बंधव्यववेदः, ततोऽवेदकः पुरुषवेदहास्यादिषट्कं युगपदपयति, संप्रति पुरुषवेदेन कपकश्रेणिं प्रतिपन्नमधिकृत्य प्रस्तुतमन्निधीयतेक्रोधं वेदयमानस्य सतस्तस्य क्रोधायास्त्रयो विनागा नवंति, तद्यथा-अश्वकर्णकरणाचा किट्टिकरणाा किट्टिवेदनाहा च. तत्राश्वकर्णकरणाझायां वर्तमानः प्रतिसमयमनंतानि अपर्व१स्कानि चतुर्णामपि संज्वलनानामंतरकरणस्योपरितनस्थितौ करोति. अस्यां चाश्वकर्णः करणासायां वर्तमानः पुरुषवेदमपि समयानावलिकाहिकेन कालेन क्रोधे गुणसंक्रमेण संक्र. मयन चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं वीणः पुरुषवेदः, अश्वकर्णकरणाक्षायां च ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy