________________
नाग १
पंचसं पितं, ततः पश्चात्तदपि कषायाष्टकं मुहूर्तमात्रेण कृपयति; एष सूत्रादेशः, अन्ये पुनराहुः-
षोमहा कर्माण्येव पूर्व कपयितुमारनते, केवलमपांतराले अष्टौ कषायान् कृपयति, पश्चात्यो टीका
- डशकर्माणीति. ततोतर्मुहूर्त्तमात्रेण नवानां नोकषायाणां चतुर्णां च संज्ज्वलनानामंतरकरणं ६५ करोति. अंतरकरए विधिश्चाग्रे वक्ष्यते. अंतरकर गं च कृत्वा नपुंसकवेददलिकमुपरितनस्थि
तिगतमुघलनविधिना कपयितुमारत्नते, तच्चांतरमुहूर्नमात्रेण पख्योपमासंख्येयत्नागमात्रं जा
ते; ततःप्रनृति बद्ध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रतिपति, तञ्चैवं प्रदिप्यमाण- मंतर्मुदूर्नमात्रेण निःशेष काणं, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन कपकश्रेणिमा
रूढस्ततोऽनुन्नवतः कृपयति, अन्यथा त्वावलिकामात्रं तत्. तच्च वेद्यमानासु प्रकृतिषु स्ति
बुकसंक्रमेण संक्रमयति, तदेवं कपितो नपुंसकवेदः, ततोतर्मुहूर्तमात्रेण कालेन स्त्रीवेदोऽप्य- नेनैव क्रमेण कृप्यते, ततः पडूनोकषायान् युगपदपयितुमारत्नते, ततः प्रन्नति च तेषामुप- है रितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति, किं तु संज्वलनकोधे तेऽपि च पूर्वोक्तविधि
ना तिप्यमाणा अंतर्मुहूर्नमात्रेण कालेन निःशेषाः वीणाः, तत्समयमेव च पुरुषवेदस्य बं.
॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org