SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं पितं, ततः पश्चात्तदपि कषायाष्टकं मुहूर्तमात्रेण कृपयति; एष सूत्रादेशः, अन्ये पुनराहुः- षोमहा कर्माण्येव पूर्व कपयितुमारनते, केवलमपांतराले अष्टौ कषायान् कृपयति, पश्चात्यो टीका - डशकर्माणीति. ततोतर्मुहूर्त्तमात्रेण नवानां नोकषायाणां चतुर्णां च संज्ज्वलनानामंतरकरणं ६५ करोति. अंतरकरए विधिश्चाग्रे वक्ष्यते. अंतरकर गं च कृत्वा नपुंसकवेददलिकमुपरितनस्थि तिगतमुघलनविधिना कपयितुमारत्नते, तच्चांतरमुहूर्नमात्रेण पख्योपमासंख्येयत्नागमात्रं जा ते; ततःप्रनृति बद्ध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रतिपति, तञ्चैवं प्रदिप्यमाण- मंतर्मुदूर्नमात्रेण निःशेष काणं, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन कपकश्रेणिमा रूढस्ततोऽनुन्नवतः कृपयति, अन्यथा त्वावलिकामात्रं तत्. तच्च वेद्यमानासु प्रकृतिषु स्ति बुकसंक्रमेण संक्रमयति, तदेवं कपितो नपुंसकवेदः, ततोतर्मुहूर्तमात्रेण कालेन स्त्रीवेदोऽप्य- नेनैव क्रमेण कृप्यते, ततः पडूनोकषायान् युगपदपयितुमारत्नते, ततः प्रन्नति च तेषामुप- है रितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति, किं तु संज्वलनकोधे तेऽपि च पूर्वोक्तविधि ना तिप्यमाणा अंतर्मुहूर्नमात्रेण कालेन निःशेषाः वीणाः, तत्समयमेव च पुरुषवेदस्य बं. ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy