________________
पंचसं चिय। सयलं सेटिं समाणे ॥' चारित्रमोहनीयं च कपयितुं यतमानो याप्रवृत्तादीनि नाग १
1 करोति, तद्यथा-यथाप्रवृत्नकरणमपूर्वकरणमनिवृत्तिकरणं च, एषां च स्वरूपमाचार्योऽग्रे टीका
ॐ वक्ष्यतीति न नाव्यते. केवलमिद यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके दृष्टव्यं, अपूर्वकरणम॥६५॥ पूर्वकरणगुणस्थानके, अनिवृत्तिकरणमनिवृत्तिवादरसंपरायगुणस्थानके. तत्राऽपूर्वकरणे स्थि
तिघातादिन्निरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं तथा कृपयति, यथा अनिवृनिकरणा
समये तत्पल्योपमाऽसंख्येयत्नागमात्रस्थितिकं जातं; अनिवृत्तिकरणाया असंख्येयेषु र नागेषु गतेषु सत्सु स्त्यानहिचिकनरकगतितिर्यग्गतिनरकानुपूर्वीतिर्यगानुपूर्येकक्षित्रिचतुरिंथिजातिस्थावरापोद्योतसूमसाधारणानां षोडशप्रकृतीनामुलनासंक्रमेणोल्पमानानां प.
योपमाऽसंख्येयत्नागमात्रा स्थितिर्जाता, १ ततो बद्ध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रतिप्य- ॥ ६ ॥
माणानि निःशोषतोऽपि वीणानि नवंति. इहाऽपत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव कपयितुमारब्धं, परं तन्नाऽद्यापि कीणं, केवलमपांतराल एव पूर्वोक्तं प्रकृतिषोडशकं क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org