SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ पंचसं चिय। सयलं सेटिं समाणे ॥' चारित्रमोहनीयं च कपयितुं यतमानो याप्रवृत्तादीनि नाग १ 1 करोति, तद्यथा-यथाप्रवृत्नकरणमपूर्वकरणमनिवृत्तिकरणं च, एषां च स्वरूपमाचार्योऽग्रे टीका ॐ वक्ष्यतीति न नाव्यते. केवलमिद यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके दृष्टव्यं, अपूर्वकरणम॥६५॥ पूर्वकरणगुणस्थानके, अनिवृत्तिकरणमनिवृत्तिवादरसंपरायगुणस्थानके. तत्राऽपूर्वकरणे स्थि तिघातादिन्निरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं तथा कृपयति, यथा अनिवृनिकरणा समये तत्पल्योपमाऽसंख्येयत्नागमात्रस्थितिकं जातं; अनिवृत्तिकरणाया असंख्येयेषु र नागेषु गतेषु सत्सु स्त्यानहिचिकनरकगतितिर्यग्गतिनरकानुपूर्वीतिर्यगानुपूर्येकक्षित्रिचतुरिंथिजातिस्थावरापोद्योतसूमसाधारणानां षोडशप्रकृतीनामुलनासंक्रमेणोल्पमानानां प. योपमाऽसंख्येयत्नागमात्रा स्थितिर्जाता, १ ततो बद्ध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रतिप्य- ॥ ६ ॥ माणानि निःशोषतोऽपि वीणानि नवंति. इहाऽपत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव कपयितुमारब्धं, परं तन्नाऽद्यापि कीणं, केवलमपांतराल एव पूर्वोक्तं प्रकृतिषोडशकं क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy