SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नाग १ सीका पंचसंosपि यदि तदानीं कालं न करोति, तथापि सप्तके वीणे नियमादवतिष्टते, न चारित्रमोहक पणाय यत्नमादधाति, अत पाह-बजापमिवन्नो । नियमा खीरामि सत्तए गइ ' अत्रा ह-जनु यदि दर्शन त्रिकमपि दयमुपगतं तर्हि किमसौ सम्यग्दृष्टिरुताऽसम्यग्दृष्टिः ? नव्यते-सम्यग्दृष्टिः, सम्यग्दर्शनाऽनावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् तदसत्, अन्तिप्रायाऽपरिज्ञानात; इह निर्मदनीकृतमदनकोश्व कल्पा अपगतमिथ्यात्वन्नावा मिथ्यात्वपुजला एव, यत्सम्यग्दर्शनं तदेव वीणं, यत्पुनरात्मपरिणतिस्वन्नावं तत्वाश्रीज्ञानलकणं सम्यग्दर्शनं तन्न कीणं, अपि च तदतीवश्लकशुनावपटलविगमे मनुष्यस्य दृष्टिरिव विशुतरस्वरूपं नवति. प्राह च खीगंमि दमणतिए । किं होश तन्नतिदसणाइन ॥ नन्न सम्मठिी । सम्मत्तखए कुन सम्मं ॥१॥ निचलियमयणकोद्दव-रूवं मित्तमेव सम्मत्तं ॥ खीणं न न जो नावो । सद्ददणाल रकणो तस्स ॥ २॥ विसुइयरो जाय । सम्मत्तपोग्गलस्कयन ॥ दिठिव सएह सुइ- - प्रगमविगमे मणुस्स ॥ ३ ॥ यदि पुनरबहायुः कपकश्रेणिमारनते, ततः सप्तके वीणे निय- मादनुपरतपरिणाम एव चारित्रमोहनीयकपणाय यत्नमारनते. यहाह- इयरो अणुवरन ॥६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy