SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ६१ ॥ समाप्तायां किट्टिकरणायां वर्त्तते, तत्र च वर्त्तमानः सन् चतुर्णामपि संज्वलनानामुपरितन स्थितिगतस्य दलिकस्य किट्टोः करोति ताश्च कियः परमार्थतोऽनंता अपि स्थूरजातिदापेक्षा द्वादश कल्पयंते, एकैकस्य कषायस्य तिस्रस्तिस्रः, तद्यथा प्रथमा द्वितीया तृतीया च एवं क्रोधेन रूपकश्रेणिं प्रतिपन्नस्य दृष्टव्यं यदा तु मानेन प्रतिपद्यते, तदा नचलन विधिना क्रोधे कपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टी: करोति; मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्दलन विधिना कृषितयोः सतोः शेषहिकस्य पूर्वक्रमे पटू किट्टी : करोति; यदि पुनर्लोजेन प्रतिपद्यते, तत नघुलनविधिना क्रोधादित्रिके रूपिते सति लोजस्य किट्टित्रिकं करोति. एष किट्टीकरणविधिः – किट्टीकरणायां निष्ठितायां कोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत् यावत्समयाधिकावलिकामात्रं शेषः, ततोऽनंतरसमये द्वितीय किट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत्, यावत्समयाधिकावलिकामा वं शेषः, ततोऽनंतरसमये तृतीय कट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथम स्थितिं करोति Jain Education International For Private & Personal Use Only नाग ॥ ६३ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy