________________
पंचसं
टीका
॥ ६८ ॥
'वेदयते च तावत्, यावत्समयाधिकावलिकामात्रं शेषः, तिसृष्वपि चामूषु किट्टिवेदनादासूपरितनस्थितिगत माकृष्य प्रथमस्थितिं करोति वेदयते च तावत् यावत्समयाधिकावलिकामात्रं शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्वासूपरितन स्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमय मसंख्येय गुण वृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति
तृतीय किट्टवेदनादायाश्चरमसमये संज्वलनक्रोधस्य बंधोदयोदीरणानां युगपच्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकादिकब मुक्त्वा अन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात्. ततोऽनंतरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वे दयते च तावत्, यावदंतर्मुहूर्तं क्रोधस्यापि च बंधादौ व्यवछिन्ने सति तस्य संबंधि दलिकं समोनालिका दिकमात्रेण कालेन माने गुणसंक्रमेण संक्रमयन् चरमसमये सर्व संक्रमयति. मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिका शेषं जातं. ततोऽनंतरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत्, यावत्समयाधिकावलिकामात्रं शेषः ततोऽनंतरसमये तृतीय कि दिलि
Jain Education International
For Private & Personal Use Only
नाग १
॥ ६८ ॥
www.jainelibrary.org