________________
कास्य स
पंचसं हितीयस्थितिगतमाकृष्य प्रश्रम स्थितिं करोति वेदयते च तावत, यावत्समयाधिकावलिकामा- नाग । Ka शेषः, तस्मिन्नेव च समये मानस्य बंधोदयोदीरणानां युगपध्यवच्छेदः, सत्कर्मापि च त.
स्य समयोनावलिकाधिकबइमेव, शेषस्य, क्रोधशेषस्येव माने, मायायां प्रक्षिप्तत्वात्. ततो ६५॥ मायायाः प्रश्रम कहिदलिकं हितीयस्थितिगतमाकृष्य प्रश्रम स्थितिं करोति वेदयते च तावत्
यावदंतर्मुहूर्तमानं संज्वलनमानस्य च बंधादौ व्यवछिन्ने तस्य संबंधि दलिकं समयोनावलि काहिकमात्रेण कालेन गुणसंक्रमेण मायायां सर्व प्रक्षिपति; मायाया अपि च प्रश्रमकिट्टिदलिकं क्षितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततोऽनंतर रसमये मायाया ठितीयकिहिदलिकं क्षितीयस्थितिगतमाकृष्य प्रश्रमस्थितिं करोति वेदयते
च तावत, यावत्समयाधिकावलिकामानं शेषाः, तस्मिन्नेव च समये मायाया बंधादयोदीर. | णानां युगपध्यववेदः, सत्कर्मापि च तस्याः समयोनावलिकाधिकबाइमात्रमेव, शेषस्य गुण- ॥६॥ संक्रमेण लोन्ने प्रक्षिप्तत्वात.
ततोऽनंतरसमये लोन्नस्य प्रथमकिट्टिदलिकं तिीय स्थितिगतमाकृष्य प्रथमस्थिति क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org