SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका || 30 || शेति वेदयते च तावत् यावदंतर्मुहूर्त, संज्वलनमायायाश्च बंधादौ व्यवचिन्ने सति तस्याः संबंधि दलिकं समयोनावलिका दिकमात्रेण कालेन गुणसंक्रमेण लोने सर्व संक्रामयति; संज्वलनलोजस्य च प्रथमकिट्टिदलिकं द्वितीय स्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकालिकामात्रशेषं जातं; ततोऽनंतरसमये लोनस्य द्वितीयकिट्टिदालिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावत् यावद् द्वितीय किट्टिदलिकस्य प्रथमस्थितीकृतस्य समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये संज्वलनलोजस्य बंधव्यवच्छेदो बादर कषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिवादर संप रायगुणस्थानक कालव्यवच्छेदश्च युगपज्जायते ततोऽनंतरसमये सूक्ष्मकिहिदलिकं द्वितीय स्थितिगतमाकृष्य प्रश्रमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसंपरायनच्यते; पूर्वोक्ताश्वावलिकास्तृतीयतृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु fergrism संक्रमयति, प्रथमहितीय किट्टिगताञ्च यथास्थं द्वितीय किव्यंतर्गता वेद्यंते, सूक्ष्मसंपरायश्च लोजस्य सूक्ष्म किट्टीर्वेदयमानः सूक्ष्म किह्रिदलिकं समयोनावलिकादि Jain Education International For Private & Personal Use Only नाग १ ॥ ७० ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy