________________
पंचसं०
टीका
॥ ७१ ॥
कब च प्रतिसमयं स्थितिघातादिनिस्तावत्कपयति यावत्सूक्ष्मसंपरायाायाः संख्ये या जागा गता जवंति, एकोऽवशिष्यते ततस्तस्मिन् संख्येयजागे संज्वलन लोनं सर्वापवर्त्तनया - पव सूक्ष्म परायादासमं करोति; सा च सूक्ष्मसंपरायादा श्रद्याप्यंतर्मुहूर्तप्रमाणा, ततः प्रभृति मोहस्य स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु पवर्त्तत एव तां च लोजस्यापवर्त्तितां स्थितिमुदयोदोरणाच्यां वेदयमानस्तावद्वतो यावत्समयाधिकावलिकामात्रं शेषः, ततोSनंतरसमये नदीरणा स्थिता. तत नदयेनैव केवलेन तां वेदयतो यावच्चरमसमयः, तस्मिंश्च चरमसमये ज्ञानावरणपंचकदर्शनावरणचतुष्कयशः कीर्युच्चैर्गोत्रांतराय पंचकरूपाणां पोश कर्मणां बंधव्यवच्छेदः, मोहनी यस्योदयसत्ताव्यवच्छेदश्च जेवति ततोऽसावनंतरसमये कीलकपायो जायते; तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्त्तते, यावत्कीणकषायाद्वायाः संख्येयजागा गता जवंति, एकः संख्येयो जागोऽवतिष्टते.
तस्मिंश्च ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टय निशद्विकरूपाणां षोमशकर्मयां स्थिति सत्कर्म सर्वापवर्त्तनया अपवर्त्य कीलकपायादासमं करोति; केवलं निशद्दिकस्य
Jain Education International
For Private & Personal Use Only
(भाग १
॥ ७१ ॥
www.jainelibrary.org