SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ७४ ॥ इयककरणं, तथाहि — समुद्घात केचित्कुर्वेति केचिच्च न कुर्वेति इदं त्वावश्यककरणं सर्वेSपि केवलिनः कुर्वेति आयोजिकाकरणानंतरं च कश्चित्कर्मणां समीकरणार्थं समुद्घातं क रोति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरं जवति; अन्यस्तु न करोत्येव, नक्तं चआयुषि समाप्यमाने - शेषाणां कर्मणां यदि समाप्तिः ॥ न स्यात्स्थितिवैषम्या - तिस ततः समुद्रातं ||१|| स्थित्या च बंधनेन च । समीक्रियार्थं हि कर्मणां तेषां ॥ अंतर्मुहूर्तशेषे । तदायुषि समुजिघांसति सः ॥ २ ॥ ननु प्रनस्थितिकस्य वेदनीयांदेरायुषा सह समीक रणार्थं समुद्घातरंज इति न युक्त्युपपन्नं, कृतनाशादिदोषप्रसंगात् तथाहि - प्रभूतकालोपायस्य वेदनीयांदेरारादेवापगमसंपादनात्कृत नाशः, वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसंज्ञवान्मोक्षेऽप्यनाश्वासप्रसंगः, तदसत् कृतनाशादिदोषाऽप्रसंगात् तथाहि— यथा प्रतिदिवस सेतिकापरिजोगेन वर्षशतोपनोगस्य कल्पितस्याहारस्य नस्मकव्याधिना तत्सामर्थ्यात्स्तोक दिवसैर्निःशेषतः परिजोगान्न कृतनाशोपगमः, तथा कर्मणोऽपि वेदनीयादेस्तथाविधशुनाध्यवसायानुबंधाडुपक्रमेण साकल्यतो जोगान्न कृतनाशरूप दोषप्रसंगः, छि Jain Education International For Private & Personal Use Only नाग १ ॥ ७४ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy