SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका माणान' केवलं ज्ञानं दर्शनं चोक्तस्वरूपं विद्यते यस्य स केवली, सयोगी चासौ केवलीच सयोगिकेवली, तस्य गुणस्थानं सयोगिकेवलिगुणस्थानं, सयोगिकेवली च जघन्यनांतर्मुहूनै - कालं यावधति, नतो देशोनां पूर्वकोटिं. सर्वश्च सयोगिकेवली समुद्रातादर्वाक् आयो. जिकाकरणमारनते, तथा च केवलिसमुद्घातप्रक्रियां वितणिषुः समुद्घातडशब्दव्याख्यानपुरस्सरमाह नाष्यकृत्-तवान यसाहिय-कम्मसमुग्घायणं समुग्धान ॥ तं गंतुमरणो पुवं । आननियकरणमप्रे ॥१॥ अय आयोजिकाकरणमिति कः शब्दार्थः ? नच्यते-'आङ् मर्यादायां' आ मर्यादया केवलिदृष्टया योजनं व्यापारणं, शुन्नानां योगानामिति गम्यते, प्रायोजिका; तस्याः करण- मायोजिकाकरणं. केचिदावर्जितकरणमित्याहुस्तत्रायमन्वश्रः-प्रावर्जितो नामानिमुखीक तः, तथा च लोके वक्तार:-श्रावर्जितोऽयं मया, संमुखीकृत इत्यर्थः, ततश्च तथान्तव्यत्वे नावर्जितस्य, मोक्षगमनंप्रत्यनिमुखीकृतस्य करणं क्रिया शुन्नयोगव्यापारणं प्रावर्जितकरगं. अपरे आवश्यककरणमित्यूचुः, तत्राप्ययमन्वर्थः-आवश्यकेनाऽवश्यंनावेन करणमाव ॥ ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy