________________
पंचसंविधो दि कर्मणोऽनुत्नवः, प्रदेशतो विपाकतश्च; तत्र प्रदेशतः सकलमपि कर्मानुनूयते. तद नाग १ Jo स्ति किंचित्कर्म ? यत्प्रदेशतोऽप्यनुनूतं सन्न कयमुपयाति ? ततश्च कुतः कृतनाशदोषापत्तिः ?
विपाकतस्तु किंचिदनुन्नूयते, किंचित्र, अन्यथा निर्मोकप्रसंगात. तथाहि___यदि विपाकानुनूतित एव सर्वं कर्म कपणीयमिति नियमः, तसंख्यातेषु नवेषु त. थाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं, तस्य नैकस्मिन् मनुष्यादावेव नवेऽनुन्नवः, स्वस्वन्नवनिबंधनत्वात्तपिाकानुन्नवस्य; क्रमेण च स्वस्वन्नवानुगमनेनानुनवेन नारका दिनवेषु चारित्राऽनावेन प्रनूततरकर्मसंतानोपचयात्तस्यापि स्वस्वन्नवानुगमनेनानुन. बोपगमात्कुतो मोक्षः ? तस्मात्कर्म विपाकतो नाज्यं, प्रदेशतोऽवश्यमनुत्नवनीयमिति प्रति. पत्नव्यं, एवं च न कश्चिद्दोषः, नन्वेवमपि दीर्घकालनोग्यतया तदनीयादि कर्मोपचितं, अ. श्रच परिणाम विशेषाउपक्रमेणारादेव तनु नवति, ततः कथं न कृतनाशदोषप्रसंगः ? तदप्यम ॥ ५॥ सत. बंधकाले तश्राविधाध्यवसायवशादारादुपक्रमयोग्यस्यैव तेन बंधनात्. अपि च जिनवचनप्रामाण्यादपि वेदनोयादिकर्मणामुपक्रमो मंतव्यः, यदाद नाष्यकृत् -नदयरकयखनवस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org