SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पंचसं नागर टीका ॥ ६ ॥ मो-वसमा जं च कम्मुणो नलिया ॥ दवाइपंचगं पश्-जुनसुवक्कमणमनवि ॥१॥ अत्र इ. - व्यादिपंचकं प्रतीति व्यकेत्रकालनावानाश्रित्य. न चैवंमोकोपक्रमहेतुः कश्चिदस्ति, येन त. त्राऽनाश्वासप्रसंगः, तहेतुरागाद्यन्नावात्. ततो यउक्तं ' वेदनीयादिवञ्च कृतस्यापि कर्मक्षयस्येत्यादि । न तत्समीचीनमिति स्थितं. नूयोऽप्याह-ननु कुतो नियमो? यदिनीयाद्यवायुषः सकाशादधिकस्थितिकं नवति ? न तु कदाचिदपि वेदनीयादेरायुरिति ? नच्यते--तथारूपजीवपरिणामस्वान्नाव्यात्. तश्राहि बंजूत एवात्मनः परिणामो येनाऽस्यायुर्वेदनीयादेः समं नवति न्यूनं वा; न तु कदा. चनाप्यधिकं यथा तस्यैवायुषः खस्नध्रुवबंधः, तथाहि-झानावरणादीनि कर्माण्यायुर्वर्जानि सप्तापि सर्वदैव बद्ध्यते, आयुस्तु प्रतिनियत एव काले स्वनवत्रिनागादिशेषरूपे; तत्र चैवं बंधवैचित्र्यनियमने स्वन्नावादृतेऽपरः कश्चिदस्ति हेतुः? एवमिहापि स्वन्नावविशेष एव नि- यामको दृष्टव्यः, प्राद च नाध्यकृत्-असमठिण नियमो। को श्रेवं आनयं न सेसंपि ॥ परिणामसहावान । अडवबंधोव तस्सव ॥ १ ॥ अथ समुद्घात इति कः शब्दार्थः ? नव्य ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy