________________
पंचसं०
टीका
॥१४॥
षष्टो वर्गः पूर्वोक्तेन पंचमवर्गेण गुण्यते, गुणिते च सति यावान् राशिनवति, तावत्प्रमाणानाग १ - जघन्यतोऽपि पर्याप्तगर्नजमनुष्याः , स च राशिरेतावान् नबति-(उए३२७१६२५१५२६४३.
३७५४३५४३५५०३३६ ) अयं च राशिरेकोनत्रिंशदकस्थानेन कोटाकोट्यादिप्रकारेणानिधातुं कथमपि शक्यते, ततः पर्यंतवर्तिनोंकस्थानादारच्यांकस्थानसंग्रहमानं पूर्वपुरुषप्रणोतेन गा. थाक्ष्येनानिधीयते-उतित्रितिन्निसुन्न । पंचेव य नव य तिनि चत्तारि ॥ पंचेव तिनिनवपंच । सत्त तिन्नेव तिनेव ॥१॥ चनबदोचनएको । पणदोउक्कगो य अठेव ॥ दो दो नव स. नेव य । अंकठाणा गुणतीसं ॥ २ ॥ एष च राशिः पूर्वसूरिन्निस्त्रियमलपदादूर्ध्वं चतुर्यमखपदस्याधस्तादित्युपवर्य ते, तत्र हौ ौ वर्गों यमलपदं, तथा चोक्तमनुयोगधारचूर्णी- दोबिनिवग्गा जमलपति नन्नइ ' इति. ततः पम् वर्गाः समुदितास्त्रियमलपदं, त्रियमलपदसमाहारस्तस्मादूईमेव राशिः, षष्टवर्गस्य पंचमवर्गेण गुणितत्वात्. अष्टवर्गसमुदायश्चतुर्यम- ॥१४॥ लपदं, चतुर्णा यमलकपदानां समाहार इत्यर्थः, तस्याधस्तात्सप्तमवर्गस्याप्यपरिपूर्णत्वात्, एष च राशिः परमवतिवेदनकदायी, तग्राहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org