________________
पंचसं
टीका
॥ १४८ ॥
राशिस्तेनैव राशिना गुणितो वर्ग इत्यभिधीयते, तत्रैकस्य वर्ग एक एव जवति, ततो वृद्धिरहितत्वादेव वर्ग एव न गएयते, इयोश्व वर्गश्वत्वारो जवंति इत्येष प्रथमो वर्ग: ( ४ ) चतुff वर्ग: पोडशेति द्वितीयो वर्गः (१६) पोमशानां वर्गो द्वे शते षट्पंचाशदधिके, इति तृयो वर्ग: ( २५६ ) इयोः शतयोः षट्पंचाशदधिकयोर्वर्गः पंचषष्टिसहस्राणि पंचशतानि पत्रिंशदधिकानि एष चतुर्थो वर्गः ( ६५५३६ अस्य च राशेर्वर्गः साईगाश्रया प्रोच्यते
' चत्तारिय कोसिया । अनुत्तीसं च होंति कोमीन ॥ अनुणावन्नं लस्का । सत्तहि चेवय सहस्सा ॥ १ ॥ दोयसया उन्ननया | पंचमग्गो इमो विनिदिठ्ठो || ' अंकतोऽपि स्थापना—( ४२७४७६१२७६ ) अस्यापि राशेर्वर्गो गाथात्रयेण प्रतिपद्यते, तद्यथा — रकं कोमाकोडी | चनरासीई जवे सदस्साई ॥ चत्तारिय सत्तठ्ठा । होंति सया कोमिकोमीलं ॥ ॥ १ ॥ चोयाला लस्काई । कोडी सत्त चैव य सहस्सा ॥ तिन्नि य सया य सयरा । कोमीगं होंति नायवा || २ || पंचालनई लरका । एगावन्नं जवे सदस्साई || बस्सोल सुत्तरसया | एसो बहो य दव वग्गो ॥ ३ ॥ अंकतः स्थापना - ( १८४ ४६१४४० ७३७०९५५१६१६ ) एव
Jain Education International
For Private & Personal Use Only
नाग १
॥ १४८ ॥
www.jainelibrary.org