________________
नाग १
पंचसं० वेनवियसरीरा पन्नत्ता ? गोयमा असंखडा, कालन असंखेकाहिं नस्सप्पिणीनसप्पिणीहिं अ.
वहीरंति, खेनन पयरस्स असंखेजश्नागे असंखजान सेढीन, तासिणं सेढीणं विस्कंनसूई
अंगुलपढममूलवग्गस्स असंखेऊर नागो इति ' उत्तरवैक्रियशरीरलब्धिसंपन्नाः पर्याप्तसंझि॥ १७॥ तिर्यपंचेंशिया असंख्येयेषु दीपसमुषु गजमत्स्यहंसादयो दृष्टव्याः ॥ १७ ॥ संप्रति मनु
ध्यपरिमाणप्रतिपादनार्थमाह
॥ मूलम् ।।-नकोसपए मणुया । सढीरूवाहिया अवहरंति ॥ तश्यमूलाहएदि । अं. गुलमूलप्पएसेहिं ॥ १७ ॥ व्याख्या-इह ये मनुष्या गर्नव्युत्क्रांताः संमूर्बिमाश्च. तत्र ग नव्युत्क्रांताः पर्याप्ता अपर्याप्ताश्च नवंति, संमूर्विमास्तु अंतर्मुदूर्घायुषोऽपर्याप्ता एव म्रियते;
एतच्च प्रागेव प्रश्रमाधिकारेऽन्निहितं, ततस्ते पर्याप्ता न नवंति. तत्र ये गर्नव्युत्क्रांताः पर्या. का प्ता मनुष्यास्ते सदैव लन्यते; ध्रुवत्वानेषां, ते च संख्येयाः, संख्या च तेषां जघन्यतोऽपि * पंचमवर्गगुणितषष्टवर्गप्रमाणा दृष्टव्या. अथ वर्गः किमुच्यते? किं स्वरूपश्च पंचमो वर्गः?
किंनूतः षष्टः? कीदृग्वा पंचमवर्गगुणितः स षष्टो वर्गो नवतीति ? उच्यते-इह विवक्षितो
॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org