SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं यद् हितीयं पदं वर्गमूलं, तत्स्वमूलेन स्वकीयेन वर्गमूलेन अंगुलमात्रक्षेत्रप्रदेशराश्यपेक्षया तृ- ___टीका तीयेन च वर्गमूलेन गुण्यते, गुणिते सति यावान् प्रदेशराशिवति तावत्प्रमाणाः सौधर्मदे वानां परिमाणावधारणाय श्रेणयो झेयाः, एतावत्प्रमाणश्रेणिगताकाशप्रदेशराशितुल्याः सौ॥१६॥ धर्मदेवा नवंतीति नावना. एवं पूर्वत्रापि नावना दृष्टव्या. ॥१७॥ संप्रत्युनरवैक्रियसंझितिपर यक्पंचेंश्यिपरिमाणावधारणार्थमाह ॥ मूलम् ॥— अंगुलमूलासंखिय-नागप्पमिया न होति सेढीन ॥ उत्तरविन चियाणं । तरियाण य सनिपज्जाणं ॥ १७ ॥ व्याख्या-अंगुलस्यांगुलप्रमाणस्य केत्रस्य प्रदेशराशर्यन्मूलं वर्गमूलं प्रश्रम, तस्य योऽसंख्येयो नागस्तेन प्रमितास्तत्प्रमाणास्तिरश्चां संझिपंचेंडि याणामुत्तरवैक्रियाणां परिमाणावधारणाय श्रेणयोऽवगंतव्याः, श्यमत्र नावना-एकप्रादेशिर के अंगुलमात्रे क्षेत्रे यः प्रदेशराशिः, तस्य यत्प्रथमं वर्गमूलं, तस्याऽसंख्येयत्नागे यावंतो न " यावता न- नःप्रदेशास्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणा ननरवैक्रियशरीरलब्धिसंपन्नाः पर्याप्तसंझिपंचेंश्यितिर्यंचो वेदितव्याः, नक्तं च-पंचेंदियतिरिस्कजोणियाणं केवश्या ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy