SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पंचसं0 नाग १ टीका ॥१५॥ एतावत्यः श्रेणयः सौधर्मदेवानां परिमाणाय ज्ञातव्याः ॥ १७ ॥ रत्नप्रनानारकादीनामेव वि- षये प्रकारांतरेण नूयः श्रेणिपरिमाणमाह ॥ मूलम् ॥ अहवंगुलप्पएसा । समूलगुणिया न नेरश्यसूई ॥ पढमदुश्यापयाई । समूलगुणियाई इयराणं ॥ १०॥ व्याख्या-अश्रवेति प्रकारांतरसूचने, प्रकारांतरं चदं—पू. वमंगुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पंचाशदधिकशतध्यप्रदेशप्रमाणकल्पितः, इह तु न तश्रा कटप्यते, किं तु यथावस्थित एव विवयते इति. अंगुले एकप्रादेशिकश्रेणिरूपे अंगुलमात्रे ये प्रदेशास्ते स्वकीयेन वर्गमूलेन गुणिताः संतो यावतः संनवंति, एतावत्प्रमाणा नै. रयिकसूचिः, नैर यिकपरिमाणहेतूनां श्रेणीनां विस्तरः, किमुक्तं नवति ? एतावत्प्रमाणाः प्रश्रमपृथिवीनारकाणां परिमाणावधारणाय श्रेणयोऽवगंतव्याः, तथा अं. गुलमात्रकेत्रप्रदेशराशेर्यत्प्रश्रमं पदं वर्गमूलं, तत्स्वकीयेन मूलेन वर्गमूलेनांगुलमात्रकेत्रप्रदेश- | राश्यपेक्षया हितीयेन वर्गमूलेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिनवति, एतावत्प्रमाणा नवनपतीनां परिमाणावधारणाय श्रेणयो दृष्टव्याः, तथा अंगुलमात्रकेत्रप्रदेशराशेरेव ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy