________________
पंचसं
टीका ॥१४॥
स्तृतीयं वर्गमूलमागवति, एवं नूयो नूयो विगृह्य मूलत्रिकं वर्गमूलत्रयमानीय यश्रोनरस्थानाग १ राशयो गुण्यं ते, ततो गुणिताः संतस्ते क्रमेण यथाक्रम सूचयो नवंति, एतावत्प्रदेशराशिप्रमाणा यथाक्रमं रत्नप्रन्नानारकादिषु श्रेणिपरिमाणहेतवः सूचयो नवंतीत्यर्थः, श्यमत्र लावना-अंगुलमात्रे क्षेत्रे एकप्रादेशिकश्रेणिरूपे असंख्याता अपि प्रदेशाः किलाऽसत्कल्पनया षट्पंचाशदधिकशतध्यप्रमाणाः कलप्यंते, तेषां प्रथम वर्गमूलं षोमश, हितीयं चत्वारि, तु. तीयं ई, एते च राशय नपर्यधोनावेन क्रमेण व्यवस्थाप्यंते. तत्र प्रथमवर्गमूलेन षोडशलकर
न नपरितनः षट्पंचाशदधिकशतक्ष्यप्रमाणो राशिगुल्यते, गुणिते च सति तस्मिन् जातानि षलवत्यधिकानि चत्वारि सहस्राणि, एतावत्यः किल श्रेणयो रत्नप्रन्नानारकाणां परिमाणाय दृष्टव्याः, एतावत्प्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः प्रश्रमपृथिवीनारका नवंती. त्यर्थ, तथा हितीयेन वर्गमूलेन चतुष्कलकणेनोपरितनः पोमश कलक्षणो राशिर्गुण्यते, गुणि- ॥१४॥ ते च सति जाता चतुःषष्टिः, एतावत्यः श्रेणयो नवनपतीनां परिमाणावधारणाय दृष्टव्याः. तथा तृतीयेन वर्गमूलेन किलक्षणेनोपरितनश्चतुष्कलकणो राशिर्गुण्यते, ततो जाता अष्टौ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org