________________
पंचसं०
टीका
॥ १४३ ॥
॥ मूलम् ॥ - सेठी एक्केक्कपएस - रइयसूईएल मंगुलप्पमियं ॥ धम्माए जवणसोहम्म-यामाणं इमं होइ ॥ १६ ॥ व्याख्या - घर्मायां घर्मानिधानायां प्रथमपृथिव्यां नाराकाः, तेपामिति शेषः, तथा जवनपतीनां सौधर्मजानां च सौधर्मकल्पगतानां च देवानां परिमाणावधारणाय या असंख्येयाः श्रेणयः पूर्वमुक्तास्ताः प्रति प्रत्येकमेकैकं प्रदेशं श्रेणिव्यतिरिक्तं गृहवा या रचिताः सूचय एकप्रादेशिक्यः श्रेणयः, किमुक्तं भवति ? रत्नप्रज्ञानारकादिपरिमा ऐषु प्रत्येकं यावत्यः श्रेणयस्तावतः प्रदेशान् श्रेणिव्यतिरिक्तान् गृहीत्वा एकप्रादेशिक्यः सूचयः क्रियते, तासां च सूचीनामंगुलप्रमितमं गुलनागमितमिदं वक्ष्यमाणं मानं प्रमाणं, तदेवं दर्शयति ॥ १६ ॥—
॥ मूलम् ॥ —उप्पन्नदोस यंगुल - नून नून विगन मूलतिगं ॥ गुलिया चहुत्तरखा। रासीकमेरा सून ॥ १७ ॥ व्याख्या-पट्पंचाशदधिकशतश्यप्रमाणस्यांगुलमात्र स्यांगुल क्षेत्रगतप्रदेशराशेर्भूयो भूयो वारंवारं विगृह्य, मिमुक्तं जवति ? वर्गमूलानयनकरणेन एकवारं विगृह्य वर्गमूलमानीय भूयो विगृह्यते, ततो द्वितीयं वर्गमूलमागच्छति, ततो भूयोऽपि विगृह्यते, तत
Jain Education International
For Private & Personal Use Only
भाग १
॥ १४३ ॥
www.jainelibrary.org