SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ न टीका ॥३१॥ बंधिसः संपरायैः सर्वासामशुनप्रकृतीनां चतुःस्थानकरसबंधः क्रियते. दिनकरातपशोषित- नाग १ तमागनूरेखासहशैरप्रत्याख्यानसंज्ञैस्त्रिस्थानकरसबंधः. सिकताकणसंहतिगतरेखासदृशैः प्र. त्याख्यानावरणसंस्थानकरसबंधः, जलगतरेखासदृशैः संज्वलनसंज्ञैरेकस्थानकरसबंधः संलवति. चतुर्थपादे तुशब्दस्याधिकार्यसंसूचनात् पूर्वोक्तानामेव सप्तदशसंख्यानामवसेयः, न सर्वाऽशुनप्रकृतीनां. 'सेसयाणं तु वच्चासो इति' शेषाणां शुनप्रकृतीनां व्यत्यासो वि. पर्यासो बोधव्यः. स चैवं-नपलरेखासदृशैः संपरायैहिस्थानकरसबंधः, दिनकरातपरेखासहशैस्विस्थानकरसबंधः, सिकताजलरेखासदृशैश्चतुःस्थानकरसबंधः ॥ २५ ॥ संप्रति रस.. स्वरूपमेव शुनाऽशुनप्रकृतीनामुपमाचारेण प्ररूपयति ॥ मूलम् ॥–घोसामशनिंबुवमो । असुनाण सुन्नाण खीरखंडुवमो ॥ एगठाणो न र। सो । अणंतगुणिया कमेणियरे ॥ ३० ॥ व्याख्या-अशुनानामशुनप्रकृतीनामेकस्थानको ॥३२॥ रसो घोषातकीनिंबोपमो घोषातकीनिंबरसोपमोऽतीवविपाककटुक इति नावः. शुन्नानां शु. नप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको स्थिानकरसः, शुनप्रकृतीनां ह्येकस्थानकरस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy