________________
नाग १
पंचसंबंधो न नवति, एतच प्रागेव नावितं. अतो यद्यप्येकस्थानको रस इत्युत्नयत्रापि सामान्ये-
नोक्तं, तथापि शुनप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको हिस्थानक एकस्थानकशब्देनो___टीका
तो वेदितव्यः. स दोरखंमोपमः कीरखंगरसोपमः, परममनःप्रह्लादहेतुरिति यावत्. तस्मा. ॥३२॥ च एकस्थानकात् रसादितरे हिस्थानकादयो रसाः क्रमेण अनंतगुणिता अवगंतव्याः, तद्य
था-एकस्थानकाद् हिस्थानकोऽनंतगुणः, तस्मादपि त्रिस्थानकोऽनंतगुणः, ततोऽपि चतुः स्थानकोऽनंतगुणः. इयमत्र नावना-इहैकस्थानकोऽपि रसो मंदमंदतरादिनेदादनंतन्नेदत्वं प्रतिपद्यते, एवं प्रत्येकं छिस्थानकादयोऽपि, एतच्च प्रागपि सप्रपंचमुदितं. तत्राऽशुनप्रकृतीनां यः सर्वजघन्य एकस्थानको रसः, स निवघोषातकीरसोपमः, यश्च शुनप्रकृतीनां सर्वजघन्यो
स्थानकरसः स कीरखंमादिरसोपमः, शेषाणि त्वशुनप्रकृतीनामेकस्थानकरसोपेतानि, शुलप्रकृतीनां तु हिस्थानकरसोपेतानि स्पाईकानि यथोनरमनंतगुणान्यवसेयानि. ततोऽप्यशु नप्रकृतीनां हिस्थानकत्रिस्थानकचतुःस्थानकानि, शुलप्रकृतीनां त्रिस्थानकचतुःस्थानकानि रसस्पाईकानि क्रमेणाऽनंतगुणानि नावनीयानि. तदेवमुक्तं सकलमपि प्रसक्तानुसक्तं ॥३०॥
॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org