SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसंबंधो न नवति, एतच प्रागेव नावितं. अतो यद्यप्येकस्थानको रस इत्युत्नयत्रापि सामान्ये- नोक्तं, तथापि शुनप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको हिस्थानक एकस्थानकशब्देनो___टीका तो वेदितव्यः. स दोरखंमोपमः कीरखंगरसोपमः, परममनःप्रह्लादहेतुरिति यावत्. तस्मा. ॥३२॥ च एकस्थानकात् रसादितरे हिस्थानकादयो रसाः क्रमेण अनंतगुणिता अवगंतव्याः, तद्य था-एकस्थानकाद् हिस्थानकोऽनंतगुणः, तस्मादपि त्रिस्थानकोऽनंतगुणः, ततोऽपि चतुः स्थानकोऽनंतगुणः. इयमत्र नावना-इहैकस्थानकोऽपि रसो मंदमंदतरादिनेदादनंतन्नेदत्वं प्रतिपद्यते, एवं प्रत्येकं छिस्थानकादयोऽपि, एतच्च प्रागपि सप्रपंचमुदितं. तत्राऽशुनप्रकृतीनां यः सर्वजघन्य एकस्थानको रसः, स निवघोषातकीरसोपमः, यश्च शुनप्रकृतीनां सर्वजघन्यो स्थानकरसः स कीरखंमादिरसोपमः, शेषाणि त्वशुनप्रकृतीनामेकस्थानकरसोपेतानि, शुलप्रकृतीनां तु हिस्थानकरसोपेतानि स्पाईकानि यथोनरमनंतगुणान्यवसेयानि. ततोऽप्यशु नप्रकृतीनां हिस्थानकत्रिस्थानकचतुःस्थानकानि, शुलप्रकृतीनां त्रिस्थानकचतुःस्थानकानि रसस्पाईकानि क्रमेणाऽनंतगुणानि नावनीयानि. तदेवमुक्तं सकलमपि प्रसक्तानुसक्तं ॥३०॥ ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy