SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ जाग' टीका ॥३३०॥ संप्रति हारगायाचशब्दसूचितं यत्प्रकृतीनां ध्रुवाऽध्रुवसत्ताकत्वं, तदन्निधित्सुराह ॥ मूलम् ।।-नचं तिवं सम्मं । मीसं वेनधिबक्कमाऊणि ॥ मणुदुगाहारदुगं । अ. ठारस अधुवसत्नान ॥ ३१ ॥ व्याख्या-नच्चैर्गोत्रं, तीर्थकरनाम, सम्यक्त्वं, सम्यग्मिथ्यात्वं, देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियांगोपांगलक्षणं वैक्रियषट्क, नरकायुः. प्रनृतीनि चत्वार्या!षि, मनुष्यहिकं मनुष्यगतिमनुष्यानुपूर्वीलकणं, आहारकहिकमाहारक शरीराहारकांगोपांगरूपं, इत्येता अष्टादश प्रकृतयोऽध्रुवसत्ताका अध्रुवाः, कदाचिनवंति कदाचिन्न नवंति, इत्येवमनियता सत्ता यासां ता अध्रुवसत्ताकाः, तत्राहि-नचैर्गोत्रं वैक्रियषट् कमित्येताः सप्त प्रकृतयोऽप्राप्तत्रसत्वावस्थायां न नवंति, सत्वे तु प्राप्ते नवंति; यदिवा त्रसत्वावस्थायां लब्धा अपि स्थावरत्नावं गतेनाऽवस्थाविशेषं प्राप्योल्यंते, ततोऽध्रुवसत्ताकाः तथा सम्यक्त्वं सम्यग्मिथ्यात्वं च यावत्राद्यापि तयान्नव्यत्वं परिपाकमायाति तावन्न नवति तथानव्यत्वपरिपाकसंनवे च नवति; प्राप्तं वा सत् मिथ्यात्वं गतेन नूयोऽप्युल्यते; अन्नव्यानां च तत्सर्वथा न नवति, ततस्तदप्यध्रुवसत्ताकं. तीर्थकरनाम सम्यक्त्वे तथा विधविशेष ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy