SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ३२७ ॥ बाति, न त्रिस्थानकं दिस्थानकं वा. मंदमंदतरविशुः तु वर्त्तमान स्त्रिस्थानकं वा वनाति विस्थानकं वा; यदात्यताऽविशुद्धसंक्लेशाद्दायां वर्त्तते तदा तस्य शुनप्रकृतयो बंधमेव नायांति, कुतस्ततरसस्थानचिंता ? या अपि च नरकगतिप्रायोग्यं बघतोऽतिसंक्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बंधमायांति, तासामपि तथास्वानाव्यात् हिस्थानकस्यैव रसस्य बंघः, नैकस्थानकस्य; एतच्चाग्रे स्वयमेव वक्ष्यति, परमिद प्रस्तावाडुक्तं तत इवं शेषप्रकृतीनामेकस्थानकरसबंधाऽसंजवात्समीचीनमुक्तं द्वित्रिचतुःस्थान परिणताः शेषाः प्रकृतय इति. संदेवमुक्तानि विज्ञागशः प्रकृतीनां रसस्थानानि ॥ २८ ॥ संप्रति यानि रसस्थानानि येन्यः कषायेभ्य उपजायंते तानि तथैवोपदर्शयति ॥ मूलम् ॥ नप्पलभूमीवालय - जलरेदास रिससंपराएसु || चनालाई असुजाण । सेसयाणं तु वच्चासो || २५ || व्याख्या - शुभानामशुनप्रकृतीनां चतुःस्थानादिकश्वतुःस्थानक त्रिस्थानको स्थानक एकस्थानकश्च रसो बंधमायाति यथाक्रममुपलभूमिवालुकाजलरेखासदृशेषु संपरायेषु कषायेषु इयमत्र ज्ञावना - उपलः पाषाणस्तरेखासह शैरनं तानु Jain Education International For Private & Personal Use Only नाग १ ॥ ३२३ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy