SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नाग १ _ टीका ॥३५६ ॥ वनाद्यापि श्रेणिं प्रतिपद्यते जंतवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसंनवं स्थानकं चतुःस्थानकं वा रसं बभ्रंति; श्रेणिं तु प्रतिपन्ना अनिवृत्तिबादरसंपरायाायाः सं. ख्येयेषु नागेषु गतेषु सत्सु, ततः प्रनृत्येतासां प्रकृतीनामशुत्नत्वादत्यंतं विशुःक्षाध्यवसाययो. गत एकस्थानकं रसं बभ्रंति. तत एव बंधमधिकृत्य चतुःस्थानपरिणताः प्राप्यते; शेषास्तु सदशव्यतिरिक्ताः शुन्ना अशुन्ना वा 'इति च नगणननि' बंधमधिकृत्य हिस्थानकरसास्त्रिस्थानकरसाश्चतुःस्यानकरसाश्च, न तु कदाचनाप्येकस्थानरसाः कथमेतदवसेयमिति चेत् इ. द धिा प्रकृतयस्तद्यथा-शुना अशुनाश्च. तत्राऽशुनप्रकृतीनामेकस्थानकरसबंधसंन्नवोऽनि. र वृत्तिबादरसंपराायाः संख्येयेभ्यो नागेन्यः परतः, नाऽर्वाक्, तद्योग्याध्यवसायस्थानाऽसं. नवात; परतोऽप्युक्तरूपाः सप्तदशप्रकृतीय॑तिरिच्य शेषा अशुनप्रकृतयो बंधमेव नायांति, त. धहेतुव्यवश्वेदात, ये अपि केवलझानावरणकेवलदर्शनावरणे बंधमायातः, तयोरपि सर्वघा- तित्वाद् विस्थानक एव रसो बंधमागबति, नैकस्थानकः, सर्वघातिनीनां जघन्यपदे हिस्थानकरसबंधसंजवातू. यास्तु शुन्नाः प्रकृतयस्तासामत्यंत विशुद्धौ वर्तमानश्चतुःस्थानकमेव रस ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy