________________
पंचसं ___टीका
.
दायोपशमिकौ नाचौ सम्मिश्री प्राप्यते, न केवल औदयिकः ॥ २७॥ इह प्राक् प्रकृतीनां नाग १
रसश्चतुरादिस्थानक नक्तः, तत्प्रसंगेन संप्रति यासां प्रकृतीनां यावंति बंधमधिकृत्य रसस्पई. E कानि संन्नवंति, तासां तावति निर्दिदिक्षुराह
॥ मूलम् ||-आवरणमसवग्धं । पुंसंजसणंतरायपयमान ॥ चनगणपरिणयान । दु.) तिचनगणा न सेसान ॥ ३० ॥ व्याख्या-आवरणं ज्ञानावरणं दर्शनावरणं च, तत् कणंनूतमित्याद-असर्वघ्नं, सर्वं ज्ञानं दर्शनं वा हंतीति सर्वघाति, तच्चेद प्रकृमात्केवलज्ञानावरणं, केवलदर्शनावरणरहितमित्यर्थः. एतदुक्तं नवति, केवलज्ञानावरणवर्जानि शेषाणि म. तिश्रुतावधिमनःपर्यायज्ञानावरणलक्षणानि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्जानि
शेषाणि चक्षुरचक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि; तथा — पुंसंजलतरायत्ति । पुरुषवेदः, चत्वारः संज्वलनाः क्रोधादयः, पंचविधमंतरायं दानांतरायादि, सर्वसंख्यया सप्तम ॥३२५ दश प्रकृतयश्चतुःस्थानपरिणताः, एकचित्रिचतुःस्थानकरसपरिणताः प्राप्यंते; बंधमधिकृत्या. सामेकस्थानको हिस्थानकस्विस्थानकश्चतुःस्थानको वा रसः प्राप्यते इति नावः, तत्र या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org