________________
पंचसं०
टीका
॥३२ ॥
॥ मूलम् ।।—निदएमु सघाइ-रसेसु फोसु देसघाईणं ॥ जीवस्स गुणा जायं-
तिनाग १ न हि मणचख्खुमाईया ॥ ॥ व्याख्या-अवधिज्ञानावरणप्रनृतीनां देशघातिनां कर्मणां संबंधिषु सर्वघातिरसस्पाईकेषु तथाविधविशुझाध्यवसायविशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पाईकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु, तेषां मध्ये कतिपयरसस्पाईकगतस्योदयावलिकाप्रविष्टस्यांशस्य हये, शेषस्य चोपशमे विपाकोदयविष्कंनरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः कायोपामिका जायंते प्राउन्नति. कमुक्तं नवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातील रसस्पई. कानि विपाकोदयमागतानि वर्तते, तदा तषिय औदयिक एव नावः केवलो नवति; यदा तु देशघातिरसस्पाईकानामुदयस्तदा तदुदयादौदयिको नावः कतिपयानां च देशघातिरसस्पकानां संबंधिन नदयावलिकाप्रविष्टस्यांशस्य दये, शेषस्य चाऽनुदितस्योपशमे, कायोपश- ॥३२४॥ मिक इति कृयोपशमान वि औदयिकन्नावः, मतिश्रतावरणचक्षदर्शनावरणांतरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पाईकानामुदयः, न सर्वघातिनां; तेन सर्वदापि तासामौदयिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org