________________
पंचसं०
टीका
।। ३२३ ।।
कीरादिरसश्च स्वाभाविक एकस्थानक नृच्यते, इयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशि य एकः कर्षः, स हिस्थानकः त्रयाणां कर्षाणामावर्त्तने कृते सति एकः कर्षोऽवशिष्टस्त्रिस्थानकः, चतु कर्षाणामावर्त्तने कृते सति नरितो य एकः कर्षः स चतुःस्थानकः. एकस्थानकोऽपि च रसो जललवावंडचुलुकप्रसृत्यं जलिकर ककुंजज्ञेणादिप्रकेपान्मंदमंदतरादिभेदत्वं प्रतिपद्यते, एवं स्थानकादयोऽपि तथा कर्मणामपि चतुःस्थानकादयो रसा जावनीयाः, प्रत्येकमनंतज्ञेदनिन्नाश्च कर्मणां चैकस्थानकरसादू दिस्थानकादयो रसा यथोत्तरमनंतगुणाः वक्ष्यति च - अनंतगुलिया कमेलियरे ' तन्न सर्वघातिनीनां देशघातिनीनां वा प्र कृतीनां यानि चतुःस्थानकरसानि त्रिस्थानकहिस्थानकरसानि वा स्पर्धकानि तानि सर्वघा - तिनीनां सर्वघातीन्येव, देशघातिनीनां तु मिश्राणि कानिचित्सर्वघातीनि कानिचिद्देशघातीनिः शेषाणि त्वेकस्थानकरसानि स्पाईकानि सर्वाण्यपि देशघातीन्येव तानि च देशघातिनीनां संजवंति, न सर्वघातिनीनां कृता स्पर्धकप्ररूपणा ॥ २७ ॥ संप्रति यथौदयिको जावःशु दो जवति, यथा च क्षयोपशमानुविधस्तश्रोपदर्शयति
Jain Education International
For Private & Personal Use Only
नाग १
॥ ३२३ ॥
www.jainelibrary.org