SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥३२२॥ कृतीनां प्रदेशोदये विपाकोदये वा क्योपशमोऽविरुः इति दृष्टव्यं, तासां देशघातित्वात; त- नागर वाप्ययं विशेषः-ताः शेषा मोहनीयप्रकृतयोऽध्रुवोदयाः, ततो विपाकोदयाऽनावे कायोपश-५ मिके नावे विजृनमाणे प्रदेशोदयसंन्नवेऽपि न ता मनागपि देशविघातिन्यो नवंति. विपाको. दये तु प्रवर्तमान कायोपशमिकन्नावे मनाग्मालिन्यमात्रकारित्वाद्देशघातिन्यो नवंति. ॥२६॥ इद प्रकृतीनामौदयिको नावो हिधा नवति, तद्यथा-शुः कायापशमिकानुवि-इश्च. तत एतक्ष्यक्तिकरणाय प्रथमतः स्पाईकप्ररूपणामाह ॥ मूलम् ॥-चनतिगणरसाई । सबधाईणि होति फमाई ॥ गणियाणि मीसाणि । देसघाणि ससागि ॥ २७ ॥ व्याख्या-रसस्पईकानि कर्मप्रकृतिसंग्रहाधिकारे बंधनकरणे. नुन्नागबंधावसरे स्वरूपतोऽनिधास्यंते. तानि चतुर्धा, तद्यथा-एकस्थानकानि, छिस्थान. कानि, त्रिस्थानकानि, चतुःस्थानकानि च. अथ किमिदं रसस्यैकस्थानकत्वहिस्थानकत्वा- ॥३२॥ दि? नव्यते-इह शुनप्रकृतीनां रसः कीरखंडादिरसोपमः, अशुनप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः, वक्ष्यति च-घोसामशनिंबुवमो । असुनाण सुन्नाण खीरखंडुवमो' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy