________________
पंचय, जुगुप्सा, एता अष्टत्रिंशत्संख्या घातिप्रकृतयो ध्रुवबंधिन्यः. संप्रति नामकर्मणो ध्रुवबंधि
नाग १ मनीः पृथग् निर्दिशति-'अगुरुलघु इत्यादि ' अगुरुलघु निर्माणं तैजसं उपघातं वर्णादिचटाका तुष्कं वर्णरसगंधस्पर्शलक्षणं कार्मणं च. एताः सर्वसंख्यया नव. एतासां च पृथग् निर्देशो, ॥३०४॥ यत्र कुत्रापि सामान्यतो नामध्रुवबंधिनी प्रकृतिः किं गुणस्थानं यावनिरंतरं बध्यमाना प्रा."
प्यते ? नच्यते-मिथ्यात्वं मिथ्यादृष्टिगुणस्थानकं यावत् ध्रुवबंधि परतो मिथ्यात्वोदया:
नावतस्तद्वंधानावात. मिथ्यात्वं हि यावद्यते तावद्वधमायाति ‘जे वेय से बना ' इति | वचनप्रामाण्यात. न च मिथ्यादृष्टिगुणस्थानकात्परतो मिथ्यात्वस्य वेदनमतो बंधाऽनावः अनंतानुबंधिचतुष्टयं स्त्यानिित्रकं च सासादनसम्यग्दृष्टिगुणस्थानकं यावत्, परतोऽनंतानु
बंधिनामुदयाऽलावतस्तद्वंधाऽनावात्. अप्रत्याख्याना अविरतसम्यग्दृष्टिं यावत्, परतस्तेषाया मुदयाऽनावतो बंधाऽनावात्.
॥३० * एवं प्रत्याख्यानावरणा देशविरतिं यावत्, निज्ञप्रचले अपूर्वकरणस्य प्रथमन्नागं यावत,
परतस्तद्वंध योग्याऽध्यवसायाऽसनवात्. एवमगुरुलध्वादयो नव नामध्रुवबंधिन्योऽपूर्वकरणच
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org