SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पंचय, जुगुप्सा, एता अष्टत्रिंशत्संख्या घातिप्रकृतयो ध्रुवबंधिन्यः. संप्रति नामकर्मणो ध्रुवबंधि नाग १ मनीः पृथग् निर्दिशति-'अगुरुलघु इत्यादि ' अगुरुलघु निर्माणं तैजसं उपघातं वर्णादिचटाका तुष्कं वर्णरसगंधस्पर्शलक्षणं कार्मणं च. एताः सर्वसंख्यया नव. एतासां च पृथग् निर्देशो, ॥३०४॥ यत्र कुत्रापि सामान्यतो नामध्रुवबंधिनी प्रकृतिः किं गुणस्थानं यावनिरंतरं बध्यमाना प्रा." प्यते ? नच्यते-मिथ्यात्वं मिथ्यादृष्टिगुणस्थानकं यावत् ध्रुवबंधि परतो मिथ्यात्वोदया: नावतस्तद्वंधानावात. मिथ्यात्वं हि यावद्यते तावद्वधमायाति ‘जे वेय से बना ' इति | वचनप्रामाण्यात. न च मिथ्यादृष्टिगुणस्थानकात्परतो मिथ्यात्वस्य वेदनमतो बंधाऽनावः अनंतानुबंधिचतुष्टयं स्त्यानिित्रकं च सासादनसम्यग्दृष्टिगुणस्थानकं यावत्, परतोऽनंतानु बंधिनामुदयाऽलावतस्तद्वंधाऽनावात्. अप्रत्याख्याना अविरतसम्यग्दृष्टिं यावत्, परतस्तेषाया मुदयाऽनावतो बंधाऽनावात्. ॥३० * एवं प्रत्याख्यानावरणा देशविरतिं यावत्, निज्ञप्रचले अपूर्वकरणस्य प्रथमन्नागं यावत, परतस्तद्वंध योग्याऽध्यवसायाऽसनवात्. एवमगुरुलध्वादयो नव नामध्रुवबंधिन्योऽपूर्वकरणच ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy