SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पंचसं __टीका ॥ ३०॥ रमसमय, संज्वलनक्रोधमानमायालोना अनिवृत्तिबादरसंपरायगुणस्थानकं, परतो बादरक- नाग १ पायोदयाऽनावतस्तद्वंधाऽसंन्नवात. ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्काणि सूदम- संपरायगुणस्थानकं, परतः कषायोदयाऽनावेन तद्वंधाऽनावात. शेषास्तु त्रिसप्ततिप्रकृतयोगतिचतुष्टयाऽनुपूर्वीचतुष्टयजातिपंचकविहायोगतिहिकसंस्थानषट्कसंहननषद्कवैक्रियहिकाहा. रकदिकौदारिकहिकत्रसादिविंशतितीर्थकरातपोद्योतपराघातोच्वाससातासातोच्चनीचैर्गोत्रहा. । स्यादिचतुष्कवेदत्रयायुश्चतुष्टयरूपा अध्रुवबंधिन्यः, तासां स्वबंधहेतुसंनवेऽपि नवादिप्रत्ययतः कदाचिढंधाऽसंनवात्. तदेवमुक्ताः सप्रतिपदा ध्रुवबंधिन्यः ॥ १५ ॥ संप्रति ध्रुवोदया आद ॥ मूलम् ॥-निम्मिणथिराश्रिर । तेयकम्मवणा अगुरुसुहमसुहं । नाणंतरायदसगं । दसणवनमिच निच्चुदया ॥ १६ । व्याख्या-नित्यं नदयकालव्यवजेदादर्वाक सदैवोदयो यासां ता नित्योदया ध्रुवोदया इत्यर्थः, ता इमास्तद्यथा-निर्माणं स्थिरमस्थिरं तैजसं कार्म- ॥३५॥ गं वर्णादिचतुष्कमगुरुलघु शुन्नमसुन्नं च, एता द्वादशसंख्या नामकर्मणो ध्रुवोदयाः, एतासां च पृथग्निर्देशोऽनिसंधिपूर्वकः, स च सामान्यतोऽन्यत्र नामध्रुवोदयग्रहणे सुखेनासां प.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy