SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ३०३ ॥ दा तदा प्रतिपक्षप्रकृतिबंधोदयसंज्ञवे यथायोगं स्वबंधोदय हेतु संनिधानतो बंधमुदयं वाडात्यपरावर्त्तते भूयो जवंतीति परावर्त्तमानाः तद्विपरीता अपरावर्त्तमानाः तथा न विद्यते जो विपाको यासां ता प्रशुनाः, तद्विपरीताः शुभाः तथा ध्रुवा आाव्यवच्छेदकालादर्वाक् सकल कालजाविनी सत्ता यासां ता ध्रुवसत्ताकाः तद्विपरीता अध्रुवसत्ताकाः एताः सर्वा अपि यथायोगमुत्तरत्र वक्तव्याः तथा विपाकतो विपाकमधिकृत्य चतुर्धा चतुःप्रकाराः, तद्यथापुल विपाकिन्यो जवविपाकिन्यः क्षेत्रविपाकिन्यो जीवविपाकिन्यश्च एष द्वारगाथासंक्षेपार्थः ॥ १४ ॥ संप्रत्येनामेव विवरीतुकामः प्रथमतो ' यथोद्देशं निर्देशः ' इति न्यायाद् ध्रुवबंधिनोः प्रकृतीराह - ॥ मूलम् ॥ - नातरायदंसण | धुवबंधिकसायमिवनयकुडा || अगुरुलघुनि मिलतेयं । नवधायं वस चनक्रम्मं ॥ १५ ॥ व्याख्या - ध्रुवबंधिन्यः प्रागुक्तशब्दार्थाः प्रकृतयः सप्तचत्वारिंशद्रवंति तद्यथा - ' नाणत्ति ' ज्ञानावरणं, तच्च सामान्यनिर्देशात्पंचप्रकारमपि गृह्यते. एवमंतरायं पंचप्रकारं ' दंसत्ति दर्शनावरणं नवप्रकारं, बोमश कषायाः, मिथ्यात्वं, ज Jain Education International For Private & Personal Use Only नाग १ ॥ ३०३ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy