SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पंचसं0 नाग १ टीका नवतात्यौदारिकादिपरिणतिरौदयिको नावः । तथा औपशमिको नावो हिंधा, नपशम न- पशमनिष्पन्नश्च. तत्रोपशमो मोहनीयस्यैव कर्मणः, न शेषस्य, सव्वुवसममा मोहस्सेवन' इति वचनप्रामाण्यात. तत्र चैवं शब्दव्युत्पत्तिः-नपशम एव औपशमिकः 'स्वार्थिक इक प्रत्ययः, नपशमनिष्पन्नस्तु क्रोधाद्युदयाऽनावफलरूपो जीवस्य परमशांतावस्थालदणः परिणामविशेषः, तत्र चैवं शब्दव्युत्पत्तिः–नपशमेन निर्वृन औपशमिका, स चाऽनेकप्रने. दस्तद्यथा--नपशांतवेदः, नपशांतक्रोधः, नपशांतमानः, नपशांतमायः, नपशांतलोनः, नपशांतदर्शनमोहनीयः, नपशांतचारित्रमोहनीयः। कायिकोऽपि नावो हिंधा, दयः कयनिष्पन्नश्च. तत्र कयः कर्मणामन्नावः, कय एव कायिकः, दयनिष्पन्नस्तु तत्कर्माऽनावफलरूपो विचित्रो जीवस्य परिणतविशेषः, तद्यथा केवलज्ञानित्वं, केवलदर्शनित्वं, कीमतिझानावरणत्वं, की गश्रुतझानावरणत्वं, याववीलवीयर्यातरायत्वं मुक्तत्वमिति. । कायोपशमिकोऽपि नावो हिंधा, तद्यथा-क्षयोपशमःद. - योपशमनिष्पन्नश्च. तत्रोदीर्णस्यांशस्य चयः, अनुदीर्णस्य चांशस्य विपाकमधिकृत्योपशमः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy