________________
पंचसं ताऽनंतलोकाकाशप्रदेशराशिप्रमाणा हि पर्याप्तसूक्ष्मवनस्पतयोऽसंख्येयलोकाकाशप्रदेशप्र- नाग १ टीका
माणाश्च. सर्वेऽपि सूक्ष्मपर्याप्ताः पृश्रिव्यादय इति ॥ ५ ॥
॥ मूलम् ॥-पजत्तापजत्ता | सुहुमा किंचहिया नवसिहीया ॥ तत्तो बायरसुहुमा । ॥२५॥ निगोयवस्स जिया तत्तो ॥ ७६ ॥ व्याख्या-सर्वपर्याप्तसूक्ष्मैकेश्येिन्यः पर्याप्ताऽपर्या
प्ताः सर्वेऽपि सूदमाः किंचिदधिकाः, तेभ्योऽपि नवसिक्षिका नव्या विशेषाधिकाः, जघन्य. युक्ताऽनंतकमात्रान्नव्यपरिहारेण सर्वजीवानां नव्यत्वात, तेन्योऽपि बादरसूदमानगोदजीवाद विशेषाधिकाः कथमिति चेडुच्यते-इह नव्या अन्नव्यपरिहारेण चिंतिताः, अन्नव्याश्च युक्तानंतकसंख्यामात्रपरिमाणाः, बादरसूक्ष्म निगोदजीवरहिताश्च शेषजीवाः सर्वेऽपि मिलिता असं
ख्येयलोकाकाशप्रदेशराशिमात्रप्रमाणाः, ततो नव्या अन्नव्याश्चातिप्राचूर्येण बादरसूक्ष्मनिगोद१जीवराशावेव प्राप्यते, नान्यत्र, अन्नव्याश्च नव्यापेक्षया किंचिन्मात्राः, ततो नव्यराश्यपेक्षया ॥२५॥
सामान्यतो बादरसूक्ष्मनिगोदजीवाश्चिंत्यमाना विशेषाधिका एव लन्यते, तेभ्योऽपि सामान्यतो वनस्पतिजीवा विशेषाधिकाः, प्रत्येकशरीरिणामपि वनस्पतिजीवानां तत्र प्रहपात्. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org