________________
पंचसं
टीका
॥ २५८ ॥
माया एडियाः किंचिदधिका विशेषाधिकाः, बादरपर्याप्त पृथिवी कायिकादीनामपि तत्र प्र केपात्. तेभ्योऽपि एते बादराः ' वसत्ति ' वनस्पतयोऽपर्याप्ता असंख्येयगुणाः, तेभ्योऽपि एते बादराः सामान्येन वनस्पत्यादिविशेषणाऽजावेन, किमुक्तं जवति ? सामान्येनैकेशिया बादरा पर्याप्ता विशेषाधिकाः ॥ ७४ ॥
॥ मूलम् ॥ - सुहुमा वला असंखा । विसेस दिया इमे न सामन्ना ॥ सुदुमवला संरकेज्जा | पज्जता सङ्घ किंचिहिया ॥ ७५ ॥ व्याख्या - अपर्याप्तबादरैकें दियेभ्यः सूक्ष्मा - पर्याप्ताः 'वणा इति वनस्पतयो ऽसंख्येयगुणाः, तेभ्योऽपि इमेऽपर्याप्तसूक्ष्माः सामान्या विशेषाधिकाः, अपर्याप्तसूक्ष्म पृथ्वी कायिकादीनामपि तत्र प्रदेपात्. तेभ्योऽपि पर्याप्त सूक्ष्मवनस्पतयः संख्ये यगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्मेभ्यः स्वजावतः सदैव संख्येयगुणतया प्राप्यमाणत्वात्, तथा केवलवेदस्योपलब्धेः तेभ्योऽपि सर्वे सूक्ष्मापर्याप्ता विशेषाधिकाः, पर्याप्त पृथिवीकायादिसृमाणामपि तत्र प्रपात् न चैवमसंख्येयादिगुणताप्रसंगः; पर्याप्तसूक्ष्मवनस्पतिकायापेक्षया सूक्ष्मपर्याप्तपृथिव्यादीनां सर्वेषामपि किंचिन्मात्रत्वादनं -
Jain Education International
For Private & Personal Use Only
नाग १
॥ २५॥
www.jainelibrary.org