SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ ॥२५॥ प्यपर्याप्तसूक्ष्म निगोदा असंख्येयगुणाः ॥ ७ ॥ ॥ मूलम ॥-संखेऊगुणा तनो । पऊत्ताणं तया तन नवा ॥ परिवमियसम्मसिहा । वणबायरजीवपजत्ता ॥ ३३ ॥ व्याख्या-तेन्योऽपर्याप्तसूक्ष्म निगोदेभ्यः पर्याप्तसूक्ष्मनिगोदाः संख्येयगुणाः, इह यद्यप्यपर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्म निगोदपर्यंता अविशे. पेणान्यत्राऽसंख्येयलोकाकाशप्रदेशराशिप्रमाणाः पठ्यते, तथापि लोकाऽसंख्येयस्याऽसंख्येयनेदनिन्नत्वादिबमळपबहुत्वमनिधीयमानमुपपन्नं दृष्टव्यं, इतश्च दृष्टव्यं, महादेमके तापागदिति. पर्याप्तसूक्ष्म निगोदेन्योऽप्यनंतगुणा अन्नव्याः, तेषां जघन्ययुक्तानंतकप्रमाणत्वात्. त. था चोक्तमनुयोगधारसूत्रे- नकोसए परित्ताणंतए रूवे पस्कित्ते जहन्नयं जुत्तागतयं होश, अन्नवसिझ्यिावि तत्निया चेव इति ' तेभ्योऽप्यनंतगुणाः प्रतिपतितसम्यक्त्वाः, तेन्योऽप्यनं. तगुणाः सिहाः, तेन्योऽप्यनंतगुणाः पर्याप्तबादरवनस्पतिजीवाः ॥ ७३ ॥ ॥ मूलम् ॥–किंचहिया सामना । एए उ असंखवणअपजत्ता एए सामनेणं । विसेसअहिया अपऊत्ता ॥ ७॥ ॥ व्याख्या–पर्याप्तबादरवनस्पतिजीवेन्यः पर्याप्तबादराः सा ॥५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy