SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं पुढवीजलपवणकाया न ! ७१॥ व्याख्या-अपर्याप्ता इति वर्तते. अपर्याप्तवादरतेजस्का- यिकेन्योऽपर्याप्तप्रत्येकबादरतरवोऽसंख्येयगुणाः, तेन्योऽप्यपर्याप्तबादरनिगोदा असंख्येयगुटीका वाः, तेच्योऽप्यपर्याप्तवादरपृथिवीकायिका असंख्येयगुणाः, तेन्योऽप्यपर्याप्तबादराऽप्कायिका ॥५६॥ असंख्येयगुणाः, तेन्योऽप्यपर्याप्तबादरवायुकायिका असंख्येयगुणाः, तेन्योऽप्यपर्याप्तसूक्ष्मते. जस्कायिका असंख्येयगुणाः, 'तत्तो विसेसअहिया इत्यादि' तेन्योऽप्यपर्याप्तसूक्ष्मपृथिवीर कायिका विशेषाधिकाः, तेन्योऽप्यपर्याप्तसूक्ष्माऽप्कायिका विशेषाधिकाः, तेभ्योऽप्यपर्याप्त- सूक्ष्मवायुकायिका विशेषाधिकाः, तुः समुच्चयार्थः ॥ १ ॥ ॥ मूलम् ॥ संखेऊसुहुमपऊत्त । तेन किंचहिय नूजलसमीरा ॥ ततो असंखगुणिया। सुहुमनिगोया अपऊत्ता ॥ ७२ ॥ व्याख्या-अपर्याप्तसूक्ष्मवायुकायिकेन्यः पर्याप्तसू मतैजस्कायिकाः संख्येयगुणाः, अपर्याप्तसूक्ष्मेन्यः पर्याप्तसूक्ष्माणां सदैव प्राचुर्येण नावा- त्. तेन्योऽपि पर्याप्तसूक्ष्मपृथिवीकायिकाः किंचिदधिका विशेषाधिकाः, तेन्योऽपि पर्याप्तसूमाप्कायिका विशेषाधिकाः, तेन्योऽपि पर्याप्तसूक्ष्मवायुकायिका विशेषाधिकाः, तेन्यो ॥ २५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy